SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः । 'दधितं तथा स्यानीहकृष्वहां । ६४ । गोणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहां । बुद्धिभतार्थयोश्शब्दकर्मणां च निजेच्चया ॥६५॥ प्रयोज्यकर्मण्यन्येषां ण्यान्तानां लादयो मताः । शेषिकान्मतुबर्थीयाचेषिको मतुर्धिकः । सरूपप्रत्ययानेष्टस्सन्नन्तान सनिष्यते । ६६ । सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्रामा श्यनलुकशमशेष्विदं क्रमात । ६० ॥ अत्यावश्यकमचोक्तं यन्यविस्तरभीतित: । विशेषास्त्वनुसन्धेयाः कोमुदीग्रन्यता बुधेः । ६८। । । । । ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy