________________
तिङन्तार्णवतरणिः । स्पृशः कृषिः ॥ ४ ॥ त्विषतुषद्विषटुषपुष्यपिविशिषशुषश्लिष्य- " तया घसिः । वसतिर्ददिहिदुहा नमिहलिवहिस्तथा ॥ ५० ॥ अनुदात्ता हलन्तेषु धातवो हाधिकं शतं । तुदादी मतभेदेन स्थिता यो च चुरादिषु ॥ ५५ ॥ तृपट्टपी तो वारयितुं श्यना निर्देश प्रादृतः किञ्च । स्विद्यपद्यो सिध्यबुध्यो मन्यपुष्यश्लिषः श्यना । वसिश्शपा लुका योतिर्निर्दिष्टान्यनिवृत्तये ॥ ५२ ॥ निजिर विजिर् शक इति सामबन्धा अमी तथा । विन्दतिश्चान्द्रदोगादेरिष्ठभाष्यपि दृश्यते । ५३ ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितं । रजिमस्जी अदिपदी तुक्षुधी शुषपुषी शिषिः । भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसम्मतेः ॥ ५४ ॥ - अजन्तो कारवान्वायस्तास्यनिट् थलिवेडयं । दन्त ईदङ् नित्याट् क्राद्यन्यो लिटि सेनवेत् ॥ ५५ ॥ स्वरत्याटेष्षिधधातुसदृशानामिडागमः । विकल्पेन भवत्येव वलादावार्थधातुके ॥ ५६ ॥ च्युति दृश्यधातूनां । अच्योतीत् अच्युतत लुङि ॥ ५० ॥ इरितां जूप्रभृतीनां धातूनां दितां तथा । लुङि रूपद्वयं ज्ञेयं परस्मैपदसज्जिके ॥ ५८ ॥ वदेवजेहलन्तस्य चाङ्गस्यातो विशेषतः । वृद्धिस्स्यादिगजन्तस्य परस्मैपदके मिचि ॥ ५ ॥ यन्तानामेदितां वृद्धिः क्षणादेन भवेल्लङि अतोलान्तस्य वृद्धिर्न हलादेश्च लघोरतः । इडादो सिचि वृद्धिर्ग परस्मैपदसज्जिके ॥ ६० ॥ दधसादृश्यधातूनां देधेरूपं च किल्लिटि । इदिद्धिन्नाख्यमन्धादिधातूनां नस्य चाशिषि लिङि लोपो भवदत्येव मध्यादित्यवगम्यतां ॥ ६१ ॥
अकर्मकादिधातुनिरूपणं । वृद्धिक्षयभयजीवितमरणं लज्जासत्तास्थितिजागरणं । शयनक्रीडारूचिदीपयर्थ धातुगणं तमकर्मकमाहुः ॥ १२ ॥ धातारान्तरे वृत्तात्वर्थेनापसंग्रहात । प्रसिद्धरविवक्षातः कर्मणाकर्मिकाक्रिया । ६३ । दुह्याचपदण्डरुधिप्रच्छिचिब्रशासुजिमथ् मुषां । कर्मयुक्स्या.