________________
तिङन्तार्णवतरणिः ।
४
1
1
तिङः । एकत्वद्वित्वबहूर्थवाचकानि यथा क्रमात् ॥ ३४ ॥ युष्मद्युपपदे ज्ञेयं स्थानिन्यपि च मध्यमः । सामानाधिकरण्ये स्यात्तादृगस्मदि चात्तमः ॥ ३५ ॥ शेषे प्रथम एव स्यात्प्रहासे चेति चोच्यते । अच क्रियावाचिनस्स्युर्धातुसज्जा अतादयः ॥ ३६ ॥ सन् क्यच् काम्यच् क्ष् क्यङोधाचारक्किए गिज्यडो तथा । यगायईयङ्क्षिङ्घान्ताधातवः परिकीर्तिताः ॥ ३२ ॥ शप् । लुक् । श्लु । श्यन् । श्नु । श । श्नम् । उ । श्ना । णिच् । नाम्ना दशे क्रमात् । एते भवन्ति धातुभ्यो रूपवेषम्य सूचकाः ॥ ३८ ॥ तिङश्शितश्च धातोश्चेत्सार्वधातुकसन्तिकाः। धातोश्शेषाः । प्रत्ययाः स्युरार्धधातुकस निकाः ॥ ३६ ॥ सार्वधातुकसज्वं स्याल्लट्लेट्लङ्लिङ्पदद्वये । लिट् लुट् लऌट् लुड् ऌङाशीर्लिङार्थधातुकसञ्चिकाः ॥ ४० ॥ संहितैकपदे नित्या नित्या धातूपसर्गयेाः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ४१ ॥ उपसर्गेण धात्वर्थे बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ ४२ ॥ गोप॑देशास्त्वनंद्राट् नाथ नाश्नन्दनक्कन्रनृतः । सेक्सृपस्नुपसृसृजस्तृस्त्यान्ये दन्त्याजन्तसादय: ॥ ४३ ॥ एकाचष्षोपदेशाः स्युःष्वक्कस्विदस्वदस्वज्ञस्वपिस्मिङः । धातोरादेर्णस्य नस्स्यात् धात्वादेष्णस्य सो भवेत् ॥ ४४ ॥ ॥ * ॥
अनिदूधातवः ।
जदूदन्तेयाँतिरुक्ष्णुशीङ्घ्णुणुक्षु श्विडोङ्घ्रिभिः । वृ॒ङ्छृङ्क्भ्यां॑ च विनेकाचेो ऽनन्तेष्वनिट एव हि ॥ ४५ ॥ शक्पच्मुचस्च्विच्विसिच्पृच्छत्यङ्निजिर्मनिः । भग्नभुज्भ्रस्नमस्जियजुयुज रुज्रनु विजिर्स्वनिसनिस्सृजः ॥ ४६ ॥ अक्षुखिच्छितु दिनुदः प भिब्रिद्यतिर्विनद् । शद्सदो स्विद्यतिः स्कन्दिहदो क्रुध क्षुधिबुध्यति ॥ ४० ॥ बन्धिर्युधिरुधी राधिव्यधुशुधः साधिसिध्यती । मन्यहन्नापचिपकुप्तप्तिषस्तृप्यतिदृष्यती ॥ ४८ ॥ लिप्लुप्वपशस्वपसृपियभ्रभूलभगमनम्यमो रमिः । क्रुशिदेशिदिशो दृश्मृशरिश्रुलिश्वश्