________________
पृष्ठ
पृष्ठ हर्ष-हिंसायां णिच ५० ५७७ हप्रसह्यकरणे
ग्लुः प० ५७७ हल-विलेखने शप प० ५७२ हङ- अपनयने शप श्रा० हसे-हसने
शप प० ५७२ हज-हरणे शप उ० ५६७, ५७२ ओ-हाक - त्यागे प्रलुः प० ५७६ णोङ- रोषणेलज्जायां च के० प्रा० ओ-हाड़-गती अनुः श्रा० ५६६
हृषु-अनीके
शप प० ५७१ हि-गती-वृद्धाच नुः ५० ५७७ हृष- तुष्टी
श्यन् प० ५७७ हिक्क- अव्यक्तशब्दे शप उ० ५७२ हेट-विबाधायां शष पा० ५६६ हिक्क-अनादरे शप प० ५६ हेटच- भूतप्रादुर्भावे श्न.० ५० ५६७ हिट-पाक्रोशे बलात्कारे
हेड- अनादरे=गताच शप प्रा० ५६६ सत्येके.
५७१ हेड-वेष्टने शप प्रा० ५६७, ५७२ हिट-दीप्ती
शप प० हेए-अव्यक्तशब्दे शप प्रा० ५६६ हिडि-गत्यनारयोः शप प्रा० ५६
हाई-अनादरे
शप प्रा० ५६६ । हिल-भावकरणे शः प० ५७७ हाड़-गती
शप प० ५७१ हिवि-प्रीणानार्थः शप प० ५७१ झल-संवलने शप प० ५७२ हिसि-हिंसायां प्रनम् प० हगे-हगे-संवरणे शप ५० ५७२ हिसि-हिंसायां णिच प० ५६६ हस-हस-शब्दे शप प० ५७१, ५७२ हिल-भावकरणे शः श्रा० ल्हप-व्यक्तायांवाच णिच प० ५७७ हिष्क-हिसायां णिच ५० ५६ ल्हप-अव्यक्तायांवाचि शप प० ५७८ हु-टानादानयोः नुः प० ५७४ व्हल-संचलने शप प० ५७२ हडि-वरण-हरण इत्यक शप श्रा० ५६ ह.द-अव्यक्तंशब्द शप श्रा० ५६४ हुडि - संघाते शप प्रा० ५६६ ल्हादी-सखेच शप श्रा० ५६४ हुड-गती शप प० ५७१ ही-लज्जायां
प्रनुः प० ५७६ न्हुङ्- अपनयने
लुक श्रा० ५६८
हीच्छ - लज्जयां शप प० ५ ही- कौटिल्ये शप प० ५७१ व्ह- कौटिल्ये
शप प० ५७२ हुल-गती ..
शप प० ५७२ व्हृ-संवरण
शप प० ५५२ शप प० ५७१ व्हज-स्पर्दायां
शप उ० ५७२ ह-संवरणे
शप प०
हष्ट-अव्यक्तशब्दे शप प्रा० ह-कौटिल्ये
शप प० । ति हकारादयः। वर्णक्रमानुरोधेन सर्वधातुनिरूपणम् ।
हूड-गती
गोपालकृष्णवर्येण प्रभूणामाजयाकृतम् ॥ १ ॥ ॥ इतिश्रीतिङन्तार्णवतरणिस्सूचीसमाप्ता ।।