________________
५३
तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि। पाने- लद - प्र. ए. श्रायति- शेषपूर्ववत उ- शान-तेजने- शिशांसति- शेषंदानधातुवत उ- शष-अपालंबे- शति- शप्ता- शेषश्रधधातुवत दरो-भिवर्गात-वृध्यो:
वयति . खर्यास श्वयामि श्वयतः
श्वयथः श्वर्यान्त
श्वयामः
.
.
श्वयावः
श्वयथ
शुशाव- शिवाय
शुशुवतुः-शिश्वियतुः ब. -शुशुवुः- शिश्वियुः
शुशविथ-शिवयिथ शुशुवथुः- शिश्विययुः शुशव- शिविय
उत्तम
दि.
शुशाव- शुशव-शिश्वाय-शिश्वय शुविव-शिाियव शुविम-शिविर्वायम
म.
खयिता श्वयितारी श्वयितारः
बट, प्र. ग. यिष्यति
यितासि श्वयितास्थः
यितास्थ लोट खयतु-श्वयतात्
श्राशीलिक
वयितास्मि यितास्वः वयितास्मः लक
लिइ अश्वयत्
स्वयेत्
म.
शयाः
शयात् शयास्तां . शयासुः
शयास्तं शयास्त
शूयासं शयास्व - शयास्म
उ.
ए. अश्वत्-अश्वयात्
अश्व-प्रश्वयिवं
अश्वियत्
अधिखियः