SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३५८ द्वि. ब. जुगि- वर्जने जल-युद्धे तिङन्ताक्तर:- अकारादिपरस्मैपदानि ।. प्र. श्रनुंगिष्यतां अर्जुमिष्यन् अर्जुमिष्यत लट् जनि-युद्धे - प्र. ए. जनिति लद प्र. ए. जजति सन् हेतुमपियाच् प्र. ए. जुंगयति - जुंगयते जुजुंगिषति प लुक - जोजुंगीति- नोजुङि जट-संघाते - णिच्- लद प्र. ए. जटति vivajisorias द्वि. पड़ प्र. ए. जाजट्यते अप- जल्प- व्यक्तायांवाचि-लद जमु-श्रदनेजिम - इति केचित् लड लिट् मजाज म. जगिष्यतं प्र. जयति जयतः जयन्त लिट् लुंद जंजिता नजंज प्र. ० जपति- जल्पति सन् हेतुर्माणिच नाटयति लुद लुङ् जजिता अजानीत् म. ए. जिनक्षिति-जिजल्पिषति यह लुक जंजपीति-जंजप्ति - जाजल्पीति- जाजरिप्त उ० यड़ लुक् जाजठीति-नाट्टि - अभुमिध्याव अमिष्याम लट् म. जयसि यह जाजुंग्य यड यङ लुक प्र. ए. जंजम्यते- ब्रेजिजिम्यते जंजमोति-जे जिवीति-जंजन्ति-जेजेन्ति जिजये जयथः जयच. लुङ् लड़ जंजीत् अजंजिष्यत् लट् हेतुमरिणच सन् (जमति जामयति- जामयते निजमिपति- बिनेमिषति | जेमति नेमयति जिजमिति सन. निर्वाटपति लड़ ऋजजिष्यत् हेतुमण्णच् जापयति- जापयते - जल्पयति - ते यङ नंजप्यते - नाजल्यते उ. जयामि नयावः नयाम:
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy