________________
चु-त्वंचु - गत्यार्थी - लट् प्र. ए. तंचति-त्वंचति
सन्
तिङन्तार्णवतरणिः - तकारादिपरस्मैपदानि ।
लद
प्र. ए. तर्जति
तेज - पालने -
प्र. ए. तितंचिषति-तित्वंचिपति
यङ्लुक् - प्र. ए. तातंचीति-तात्वंचीति-तातंक्ति-तात्वंक्ति
तर्ज भर्त्सने
लट् प्र. ए. तेजति
यङ् लुक् -
तुजि - पालने
प्र. ए.
तुज - हिंसायां लद प्र. ए. ताजति -
यह लुक -
लट्
जति
यह लुक
तुमच् तर्जयति - तर्जयते
तातर्जीति- तातति
सन्
यङ्
हेतुमंगिणच् तेजयति - तेजयते - तेतेजिषते- तेतेज्यते
तेतेजीति-तेतेक्ति
हेतुर्माणच् तंवयति - तंचयते - त्वचयति - ते
यड
-
हेतुर्माणच् तोजयति - ताजयते
-३८०
तातच्यते-तात्वच्यते
यह तोतुज्यते - यङ् लुक् - तोतुजीति- तोताक्ति
तट
लट्
- उच्छ्रायेप्र. ए. तटति यह लुक - तुड़-तड-ताडने - इत्येके - लट् प्र. ए. तोडति
सन्
यङ्
तितर्निपतितातर्व्यते
सन्
तुतेोजिषति - तुतुजिपति
हेतुर्माणच्
सन
यङ्
जयति - तुंजयते - तुतुंनिर्षात तोतुज्यते
तोतुंजीति-तोतुंक्ति
सन
हेतुमच्ि ताटयति- ताटयते तितटिर्षात तातटीति- तातट्टि -
सन्
तोडपति तडतडत्यादि
हेतुमच्ि तोडयति-ताडयते यह तोतुयते यद लुक तोतुडीति-तोडि तुप- तुंप - तुफ- तुंफ- लट् तोपति - तुंपति - तोफति- तुफति - तर्पति नृप-प- नृपति- सर्पति- तुंफति- आशीर्लिङ् जपधातोः तृप - तृफ - हिंसार्थ:- तुप्यात - तुंकधातोः बि-ने
तुष्यात्
लट् हेतुर्माणच्
सन
य
प्र. ए. तुंबत - तुंबयति - तुंबयते तुतुंबिषति तातंत्र्यते
यह लुक
तोतुंबीति-तो
यङ्
तातट्य