SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ चु-त्वंचु - गत्यार्थी - लट् प्र. ए. तंचति-त्वंचति सन् तिङन्तार्णवतरणिः - तकारादिपरस्मैपदानि । लद प्र. ए. तर्जति तेज - पालने - प्र. ए. तितंचिषति-तित्वंचिपति यङ्लुक् - प्र. ए. तातंचीति-तात्वंचीति-तातंक्ति-तात्वंक्ति तर्ज भर्त्सने लट् प्र. ए. तेजति यङ् लुक् - तुजि - पालने प्र. ए. तुज - हिंसायां लद प्र. ए. ताजति - यह लुक - लट् जति यह लुक तुमच् तर्जयति - तर्जयते तातर्जीति- तातति सन् यङ् हेतुमंगिणच् तेजयति - तेजयते - तेतेजिषते- तेतेज्यते तेतेजीति-तेतेक्ति हेतुर्माणच् तंवयति - तंचयते - त्वचयति - ते यड - हेतुर्माणच् तोजयति - ताजयते -३८० तातच्यते-तात्वच्यते यह तोतुज्यते - यङ् लुक् - तोतुजीति- तोताक्ति तट लट् - उच्छ्रायेप्र. ए. तटति यह लुक - तुड़-तड-ताडने - इत्येके - लट् प्र. ए. तोडति सन् यङ् तितर्निपतितातर्व्यते सन् तुतेोजिषति - तुतुजिपति हेतुर्माणच् सन यङ् जयति - तुंजयते - तुतुंनिर्षात तोतुज्यते तोतुंजीति-तोतुंक्ति सन हेतुमच्ि ताटयति- ताटयते तितटिर्षात तातटीति- तातट्टि - सन् तोडपति तडतडत्यादि हेतुमच्ि तोडयति-ताडयते यह तोतुयते यद लुक तोतुडीति-तोडि तुप- तुंप - तुफ- तुंफ- लट् तोपति - तुंपति - तोफति- तुफति - तर्पति नृप-प- नृपति- सर्पति- तुंफति- आशीर्लिङ् जपधातोः तृप - तृफ - हिंसार्थ:- तुप्यात - तुंकधातोः बि-ने तुष्यात् लट् हेतुर्माणच् सन य प्र. ए. तुंबत - तुंबयति - तुंबयते तुतुंबिषति तातंत्र्यते यह लुक तोतुंबीति-तो यङ् तातट्य
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy