________________
म.
अर्दिष्यं
तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि ।
लुङ् अर्दिष्टां अर्दिष्टं अर्दिष्व ब. अर्दिषुः अर्दिष्ट अर्दिष्म
लड ए. अर्दिष्यत् अर्दिष्यः द्विः अर्दितां अर्दिष्यतं अर्दिष्याव ब. अर्तार्दष्यन् अर्दिष्यत अर्दिष्याम तर्व-धातोहेतुमण्णिच्-लट् तर्दयति- लुङ् अततर्दत तर्द-धातोस्सन्-लट्- तिर्दिषति लुङ् अतिर्दिषीत-इत्यादि तर्द-धातोर्यङ्-लट्- तातझते लुङ् अतार्दिष्ट-अतातर्दीत
इत्यादाह्मानि । तर्द-धातार्यङ् लुक्-लट्-तातर्दीति-तार्तित्रदि-चेष्टायां- लद हेतुमणिच् सन् ___प्र. ए• नंदति दति-नंदयते तित्रंदिति तात्रंयते
___ यङ् लुक्-लट् तात्रंदीति-तात्रंद्वितक-हसने- लट् हेतमगिणच
सन् बङ, प्र. ए. तकति ताकयति-ताकयते तिकिषति तातक्यते
यङ् लुक-लद- तातकीति-तातक्ति तकि-कच्छजीवने-लट् हेतुमगिणच प्र. ए. कति कर्यात-तंकयते तितकिति
यङ् तातंश्यते यड लुक्- तातंकीति-तातंक्ति तगि-तगि-गया - . लट् हेतुमरिणच
सन त्रख-खि-दतिकेचि तंति तंगति-तंगयते तितंगिति त्-सृगि-कंपनेपि गति द्वंगर्यात-तुंगयते तिगिषति
यड, लुकम. ए. तातंग्यते तातंगीति-तातंक्ति- अन्यान्यव्येवमेवे
• तालुंग्यते तालुंगीति-तारोक्ति
८M
मन
त्यह्मानि