SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ भाव- धातोस्सन्- लट् प्र. ए. दिधाखिषति भज-गती तिङन्तर्बियतरविः - धकारादिपरलेपदानि । यह लुक दाधाखीति-दाधाक्ति धजि-गती- लट् प्र. ए. धंजति -गती लद तुमच सन् प प्र. ए. धजति धाजयति-धाजयते दिधजिषति दाधज्यते दाधजीति-दाधक्ति पढ़ लुक् यड लुक् लद प्र. ए. धर्जति धिनधातोर्यह लट् धूप-संतापे पड दधाख्य प्र. ए. दाध्रज्यते दाध॑ज्यते दरीवृज्यते दरीयते दाध्वन्यते दाध्वज्यते देधिन्यते पढ़ लुक् धरीधृजीति-धरीधृस्ति जि-गता लट् हेतुमण्याच् सन् घड सन घड प्र. ए. धृजिति धंजर्यात - धूंजयते दिधुंनिषति दरीधृज्यते ध्वज-गती- लट् तुमच् प्र. ए. ध्वजति ध्वजयति-ध्वजयते दिध्वनिषति दाध्वज्यते ध्वज-गतीलट् हेतुमणिच् सन् यह प्र. ए. ध्वंजति ध्वंजयति-ध्वंजयते दिध्वंनिषति दाध्वंज्यते धिनच धेजति जयति जयते द्विधिजिपति- दिधेजिपति- दिधेन दाधजीति- दाक्ति पट दाधज्यते - यह लुक - प्र. धूपार्यात धूपायतः धूपायन्ति सन् पड. हेतुर्माणच धंजयति- धंजयते दिधंजिषति दाध॑ज्यते दाधंजीनि-दाक्ति सन् घड हेतुम रिणच् धर्जयति धर्जयते दिधर्जिषति दरीधृज्यते यङ, लुक् लट् दाधजीति-दाधक्ति दार्थजीति- दाक्ति दरी जोति-दरीधि दर्घजीति-दरीधि दाध्वजीति-दाध्वक्ति दाध्वंजीति-दाध्यंक्ति देधिजीति-देधिक्ति 70 लद म. धूपायसि धूपायथः धूपायथ ४. धूपायामि धूपायावः धूपाचामह
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy