SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ सिन्सारथि:-कादिपरोपदानि। लिद धपायामास धूपायामासतुः धूपायामासुः धपायामासिथ धपायामासः धूपायामास धपायामास धपायामासिब धूपायामासिम धूपायिता धूपायितारी धूपायितारः म. धायितासि धपायितास्यः धूपायितास्थ धपायितास्मि धपायितास्वः । धूपायितास्मः म. धूपायिष्यति धूपायिष्यतः धूपायिन्ति धायिष्यसि धूपायिष्यथः धूपायिष्यथ लोद धपायिष्यामि धूपायिष्याव: धूपायिष्यामः म. ह. पायितु-धपायतात् धपाय-धूपायतात् धपायानि द्विः धूपायतां धपायत धपायाव ब. धूपायन्तु धपायत धयायाम लह अधपायत अधुपायता अधपायन अधपाय: अधुपायतं अधपायत विधिलिका भूधपायं अधपायाव अधयायाम धूपायेत् । धपाय: धपायेतं धूपायेतां धूपाधेषुः धपायेयं धपायेव . धपायम धपायेत पाशीर्सि धाम:
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy