________________
१२२
तिङन्तार्णवतरणिः-ईकारादिपरस्मैपदानि ।
ईषिष्यति ईषिष्यतः ईन्ति
ईषिष्यसि ईषिष्यथः ईषिष्यथ लोट्
ईषिष्यामि ईषिष्याव: ईषिष्यामः
ईषतु-ईषतात ईषतां
ईष-ईषतात ईषतं ईषत
ईषाणि ईषाव ईषाम
देषन्तु
लक
म.
एषः
ऐषत ऐषतां ऐषन्
ऐषाव
ऐषतं ऐषत
ब.
ऐषाम
विधिलिङ्ग
म.
दूषेयं
ईषेत ईषेतां
षेतं
ईषेव ईषेम
ईषेयुः
ईयात
यास्तां ईर्ष्यासुः .
ईषेत । আত্মীলি ईयाः ईर्ष्यास्तं
यास्त . लुङ्
ईयासं
यास्व यास्म
म.
ऐषीः
ऐषिर्ष
ऐषीत ऐषिष्टां
ऐषिष्टं ऐषिष्ट
ऐषिष्व ऐषिष्म
ऐषिषुः
प्र.
ए.
ऐषिष्यत्
ऐषियः
ऐषिष्यं