SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२२ तिङन्तार्णवतरणिः-ईकारादिपरस्मैपदानि । ईषिष्यति ईषिष्यतः ईन्ति ईषिष्यसि ईषिष्यथः ईषिष्यथ लोट् ईषिष्यामि ईषिष्याव: ईषिष्यामः ईषतु-ईषतात ईषतां ईष-ईषतात ईषतं ईषत ईषाणि ईषाव ईषाम देषन्तु लक म. एषः ऐषत ऐषतां ऐषन् ऐषाव ऐषतं ऐषत ब. ऐषाम विधिलिङ्ग म. दूषेयं ईषेत ईषेतां षेतं ईषेव ईषेम ईषेयुः ईयात यास्तां ईर्ष्यासुः . ईषेत । আত্মীলি ईयाः ईर्ष्यास्तं यास्त . लुङ् ईयासं यास्व यास्म म. ऐषीः ऐषिर्ष ऐषीत ऐषिष्टां ऐषिष्टं ऐषिष्ट ऐषिष्व ऐषिष्म ऐषिषुः प्र. ए. ऐषिष्यत् ऐषियः ऐषिष्यं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy