SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ - तिहन्तार्णवतरणिः-शकारामात्मनेपदानि । अखिदिषातां अखिदिषत अखिदिषाथां अविदिष्यहि अखिदिळ-वं अश्विंदिहि अश्विदिष्यत अविदिष्यथाः अश्विदिष्ये द्वि. अश्विदिष्येतां अश्विदिष्येयां अश्विदिष्याहि अश्विदिष्यन्त अविदिष्यध्वं अविदिष्याहि शिवदि-धाताहतुर्मागणच-लट लिट प्र. ए. खिंदयते-खिंदर्यात विंदयांचशे-चकार लोट म. ए. खिंदयिता विंदयिष्यते-ति- विंदयतां-खिंदयतु लङ . विििलङ प्राशीर्लिङ प्र• ए. अश्विंदयत-त्- विंदयेत-त् वियिषीष्ट-विंदयात् 5 प्र. ए. अशिखिंदत-त् अविंदयिष्यत-त्- इत्याद्याम् । शिर्वाद-धातोस्सन- लद लुङ प्र. ए. शिविदिषते अशिविदिषिष्ट- अििदिषिष्यत भिवति-धातोर्य- शेविंदाते- अशेखिदिष्ट- अशेखिदिष्यत शिवटि-धातोर्यङ्लुक् - शेश्विंदीति-शोखित्ति- लिद शेखंदांचकार खट् लोट प्र. ए. विंदिता शेविदिष्यति शेखिंदीतु-शेश्विंतु, . अश्विंदीत् । अश्विन शेखिंयात्- शेखिंयातां-शेविंगुः । पाशीर्लिङ र. शेखिशात् अश्विदीत् अििदव्यत् - द्वि. शेखिंद्यास्तां + शेविंयासुः अधि-शैथिल्ये- अंधते- शेषंकिधातुवत् पील-शेचने- शीकते-विचीलाधातुवत् । ।
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy