________________
तिअन्तार्णवतरणिः-शकारामात्मनेपदानि ।।
लुट
विदिता
विंदितारी बदिताः
विदितासे विंदिताहे खिदितासाये विंदितास्वहे खिदिताध्ये विदितास्महे लट
विदिष्यते विदिष्यते खिदिष्यन्ते
विदिष्यसे विदिष्येथे विदिष्यध्ये लोट
विदिष्ये विदिष्यावहे विदिष्यामहे
खिंदतां विदेता विंदन्तां
खिंदस्व विदेथां विंदध्वं
लङ
खिंदै विंदावहै खिंदामहै
द्वि.
अश्विंदत अश्विंदेतां अश्विदन्त
अश्विदथाः अश्विंदेयां अश्विंदध्वं विधिलिङ
अश्विंदे अश्विंदावहि अश्विंदाहि
.
विदेत खिंदेयातां खिंदेरन्
'विंदेवाः .. . विंदेय खिंदेयाथां विंदेवाह खिंदेध्वं खिंदेहि माशोर्लिन
विदिषीष्ट खिदिषीष्ठाः खिदिषीय खिदिषीयास्तां विंदिषीयास्थां खिंदिषीर्वाह खिदिषीरन् विदिषीढ़ विदिषीमहि
ह.
अश्विविष्ठ
अश्विदिष्ठाः
अश्विदिदि...