________________
३०५.
तिजन्तार्णवतरणि:-गकारादिपरस्मैपदानि ।
.. प्राशीलिंद .. गीर्यास्तां गीर्यास्तं गीर्यास्व गीर्यासुः गीर्यास्त
गीर्यास्म
म.
ब.
म.
अगारीत अगारी:
अगारिषं अगारिष्टां अगारिष्टं अगारिष्व अगारिषुः अगारिष्ट अगारिष्म
लङ् ए. अगरिष्यत्-अगरीष्यत् अगरिष्यः-अगरीष्यः अरिष्यं-अगरीष्यं द्वि. अरिष्यतां-अगरीष्यतां अरिष्यतं-अगरीष्यतं अगरिष्याव-अगरीष्याव ब. अरिष्यन-अगरीष्यन् अरिष्यत-अगरीष्यत अगरिष्याम-अगरीष्याम संध-संदर्भ- लद लिट् लुङ,
प्र. ए. यधाति जयंध अयंधीत अधिष्यत् गुध-रोपे- लट् लिट
प्र. ए. गधाति जगाध अगाधीत अगाधिष्यत यह-उपदाने- . लट् लिट् लुड लुङ, प्र. ए. गुन्हाति जग्राह अग्रहीत अर्याहष्यत्-अयहीष्यत
अथस्वार्थणिच गुडि-वेष्टने- लट् लिट् लुद लट् लोद प्र• ए• गुंडयति गुंडयामास गुंडयिता गुंडयिात गुंडयतु-गुंडयतात.
लङ, विधिलिङ् पाशीर्लिङ लुङ, लङ् प्र. ए. अगुंडत गुंडयेत गुंडात अजुगुंडत अगुंडयिष्यत गुधि-त्येके-गुंधर्यातगज-शब्दार्थ- लद
। प्र. ए. गाजर्यात
अजीगजत अगायिष्यत गर्ज-गर्द-शब्बे-लट्- गर्जत-गर्दति गर्द-अभिकांक्षायां- लद लु __प्र. ए. गईयति अजिगर्दत अगर्दयिष्यत् . गुर्द-निकेतने- लद - प्र. गूईयति इतिमारादिपरस्मैपदं ....