SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३०५. तिजन्तार्णवतरणि:-गकारादिपरस्मैपदानि । .. प्राशीलिंद .. गीर्यास्तां गीर्यास्तं गीर्यास्व गीर्यासुः गीर्यास्त गीर्यास्म म. ब. म. अगारीत अगारी: अगारिषं अगारिष्टां अगारिष्टं अगारिष्व अगारिषुः अगारिष्ट अगारिष्म लङ् ए. अगरिष्यत्-अगरीष्यत् अगरिष्यः-अगरीष्यः अरिष्यं-अगरीष्यं द्वि. अरिष्यतां-अगरीष्यतां अरिष्यतं-अगरीष्यतं अगरिष्याव-अगरीष्याव ब. अरिष्यन-अगरीष्यन् अरिष्यत-अगरीष्यत अगरिष्याम-अगरीष्याम संध-संदर्भ- लद लिट् लुङ, प्र. ए. यधाति जयंध अयंधीत अधिष्यत् गुध-रोपे- लट् लिट प्र. ए. गधाति जगाध अगाधीत अगाधिष्यत यह-उपदाने- . लट् लिट् लुड लुङ, प्र. ए. गुन्हाति जग्राह अग्रहीत अर्याहष्यत्-अयहीष्यत अथस्वार्थणिच गुडि-वेष्टने- लट् लिट् लुद लट् लोद प्र• ए• गुंडयति गुंडयामास गुंडयिता गुंडयिात गुंडयतु-गुंडयतात. लङ, विधिलिङ् पाशीर्लिङ लुङ, लङ् प्र. ए. अगुंडत गुंडयेत गुंडात अजुगुंडत अगुंडयिष्यत गुधि-त्येके-गुंधर्यातगज-शब्दार्थ- लद । प्र. ए. गाजर्यात अजीगजत अगायिष्यत गर्ज-गर्द-शब्बे-लट्- गर्जत-गर्दति गर्द-अभिकांक्षायां- लद लु __प्र. ए. गईयति अजिगर्दत अगर्दयिष्यत् . गुर्द-निकेतने- लद - प्र. गूईयति इतिमारादिपरस्मैपदं ....
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy