________________
३०४
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
लिट्
म.
.
जगार जगरतुः जगरुः
नगरिथ जगरथः नगर
जगार-जगर जरिव जरिम
ए. गरिता-गरीता गरितासि-गरीतासि गरितास्मि-गरीतास्मि द्वि. गरितारो-गरीतारी गरितास्थः-गरीतास्थः गरितास्व:-गरीतास्वः ब. गरितार:-गरीतारः गरितास्थ-गरीतास्थ गरितास्म:-गरीतास्मः
उ
ए. गरिष्यति-गरीष्यति गरिष्यसि-गरीयसि गरिष्यामि-गरीष्यामि द्विः गरिष्यतः-गरीष्यतः गरिष्यथ:-गरीष्यथः गरिष्याव:-गरीष्याव: ब. गरिष्यन्ति-गरीन्ति गरिष्यथ-गरी व्यथ गरिष्यामः-गरीष्यामः
लोट् एणातु-गृणीतात गणीहि-गणीतात् गृणानि रणीतां
गुणाव रणन्तु रणीत
गुणाम लड़
म.
रणीतं
अरणात अरणीतां अगृणीन
अरणः अरणीतं अगणीत विधिलिङ्
अरणां अरणीव अगृणीम
गणीयाः
गणीयात गृणीयातां गृणीयुः
गृणीयातं
गृणीयां गृणीयाव गृणीयाम
गृणीयात पाशीलिङ गीयाः
गीयात
गीर्या