SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि। विधिलिङ्ग ३२३ गुपेत •. • गुपेतां गुपेयुः गुपेत गुपेम प्राशीलिंद म. meena गुप्यात गुप्याः गुप्यास्तं गुप्यास्त BEE. • !! !! H गुप्यासं गुप्यास्व गुप्यास्तां गुप्यासुः गुप्यास्म M अगोपीत अगोपिष्टां अगापिषुः अगोपीः अगापिष्टं अगोपिष्ट _ अगापिषं अगापिष्व अगोपिष्म लुङ, लिद अगोपिष्यत् । अगापिष्यः अगोपिष्यं द्विः अगापिष्यतां अगोपिष्यतं अगापिण्याव ब. अगोपियन अगापिण्यत अगोपिण्याम गुंफ-अंधेः- लद प्र. ए. गुंफति जुगुंफ त-शेषंपूर्ववत गुड-रक्षायां- .. लद लिद लुङ म. ए. गुडति जुगोड . अगाडीत गु-पुरीपोत्सर्ग- लद लिद लुद प्र. ए. गुवति जुगाव गाता अगोषीत् गृ-निगरणे- लद लिद लुद * प्र. ए. गिरीत जगार गुरिता-गुरीता अगारीत अथश्ना लट् ए. गृणाति राणासि गृणामि द्विः गृणीतः एणीयः एणीवः ब. रान्त गुणोथ राणीमः जगार E
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy