________________
२
तिसावतरणि:-ककारामात्मनेपदानि ।
विधिलिङ् लिश्ययातां लिश्येयाथां किश्यवहि किश्यरन
लिश्यध्वं लिश्यहि
श्राशीलिङ शिषीष्ट लेशिषीष्ठाः शिषीय शिषीयास्तां रशिषीयास्थां रशिषीवहि क्लेशिषीरन् रशिषीध्वं क्लशिषीरि
प्र.
म.
द्वि..
अक्लशिष्ट अशिषातां अशिषत
अशिष्ठाः अशिषायां জয়ি
জয়িতি अशिष्वहि अशिष्महि
लुङ,
प्र.
म.
अल्लशिष्यत अलशिष्यथाः अशिष्ये द्विः . अशिष्येतां अशिष्येथां ঋছিআন্তৰি ब. अशिष्यन्त अशिष्यध्वं अशिष्यामहि काश-दीप्ती- लद लिद लुद लुङ,
प्र. ए. काश्यते चकाशे काशिता प्रकाशिष्यत कुड-शब्ठे- लट् लिट् लुद
लोद प्र. ए• कुवते . चुकुवे कुविता विष्यते कुवतां
लङ विधिलिङ, आशीर्लिङ लुङ, लुङ, प्र. ए• अकुवत कुवेत कुशीष्ट अकुत अकुष्यत टीचीतत्वे- लद लट् प्राशीलिङ् लुङ ..
प्र. ए. कुविता कुविष्यते कुविषीष्ट अविष्ट अविष्यत कुङ्-धातोर्णिच-लट्- कावयते-कावयति कुङ्-धातासन-लट्- चुकरते कुछ -धातार्यङ -लट्- चोकूयते कुडा -धातोर्या लुक-सद- चोकवीति-चोकोति