________________
तिङन्तार्णवतरणिः-णकारादिपरस्मैपदानि । ३८१ पिच-चुंबने- लद हेतुर्मागणच् सन् लद प्र. ए• निति निक्षयति-नितयते नितिपति नेनित्यते
यह लुक्-लट् नितीति-नेनेष्टि-... पक्ष-गती- लट् हेतुगिणच सन प्र. ए. नक्षति नतति-नक्षयते नि क्षति नानध्यते
यह लुक्-लद् नानतीति-नाष्ट्रिपिश-समाधा- लद हेतुर्मागणच् । सन लद प्र. ए. नेति- नेशति-नेशयते निशिति-निनिशिर्षात यह
यड, लुक प्र. ए. नेनिश्यते- निशीति-नेष्टिबाल-गंधे- लट् हेतुर्माण
सन म. ए. नलति नलयति-नालयते निलिषति- मानल्यते
यह लुक्-लट् नानलीति-नाल्तिणि--कुत्सासनिकर्षयोः-लट् हेतुमगिणच् प्रः ए. नेदपि नेदयति-नेदयते
नेददति-नेददयते
यह
सन
म. ए. निनिदिषति- ननिदाते- निदीति-नेनेत्ति
निनेदिति- नेनेदाते- नेनेदीति-नेनेत्तिणिज-पापणे-उभयपदी-लट्
हेतुर्मागणच् म. . नर्यात-मयते- नायति-नाययते निनीति
या यङ, लुक प्र. ए. नेनीयते- नेनयोति-नेनेतिबम-प्रव्हते शब्दे- लद हेतुर्मागणच् सन्
प्र. ए. नमति नमर्यात-नमयते निनंपति ननम्यते
यड, मुक्- नंनमीति-नम्ति बु-स्तुती-लुक्-लद- नौतु-शेषंचधातुवत शश-प्रदर्शने- लद लिद लुड
प्र. ए. नयति ननाश अनाशीत पभ-हिंसायां- लट् लिट् लुद लुन खा
म. ए. नभ्यति ननाभ नभिता अनभत अनभिष्यत