________________
५
तिङन्तार्णवतरणिः-दकादिपरस पदिनः ।
विधिलिङ इंदेत इंदेतां इंदेयुः इंदेत
इंदेम श्राशीर्लिड
इंदेयं
इंदेतं
इंदेव
इंदयात इंद्यास्तां इंयासुः
इंदयाः इंयास्तं इंयास्त
इंयासं इंयास्व इंद्यास्म
इंदिषुः
ऐदिष्यत्
ऐदिष्यन्
ऐंदीत ऐदीः
ऐदिषं ऐदीष्टां ऐदिष्ठं
ऐंदिष्व ऐदिष्ठ
ऐदिष्म लङ् म. ऐदिष्यः
ऐदिष्यं ऐदिष्यतां ऐदष्यतं
ऐंदिष्याव ऐदिष्यत
दष्याम इदि-धातोर्हेतुमपिनच
लिट् प्र. ए. इंदति- इंदयामास इंदयिता इंदयिष्यति
लोद प्र• ए. इंदयतु-दंदयतात् ऐदयत
प्राशोर्लिद लुङ्लु ङ् लट्-श्रा प्र. ए. इंद्यात- गैदिदत- ऐदयिष्यत- इंदयते
इदि-धातोस्सन
जुद म. ए. इंदिदिति . ऐदिदिषीत ऐदिविषिष्यत
एखगता-लद
विधिलिद इंदयेत्
म.
एखत्ति ,
एखसि
एखामि