SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-दूकारादिपरस्मै पदिनः । एखतः एखथः एखावः एखन्ति एखथ एखामः लिट् दयेख इयेखिथ ईखतुः ईखथुः इयेख ईखिव खिम ईख एखिता एखितारी एखितारः म. एखितासि एखितास्यः एखितास्य खङ्ग एखितास्मि एखितास्वः एखितास्मः एखियति एखिष्यतः एखियन्ति एखिष्यसि एखिष्यथः एखिष्यथ एखिष्यामि एखिष्याव: एखिष्यामः लोद प्र. . Area amale एखतु-एखतात् एखतां एख-एखतात् एखतं एखत एखानि एखाव एखाम एखन्तु ऐखः ऐखत ऐखतां - ऐखन् ऐखतं ऐखाव एखाम ऐखत एखेत विधिलिङ् . म. एखेः एखेतं एखेत एखेयं एखेतां एखव एखेयुः एखेम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy