________________
तिङन्तार्णवतरणिः-दूकारादिपरस्मैपदिनः ।
आशीलिङ
इख्यासं
इख्यात इख्यास्तां इख्यासुः
दूख्याः इख्यास्तं इख्यास्त लुङ् .
दूख्यास्व दूख्यास्म
म.
रोखी
ऐनीत ऐखिष्टां
ऐखिषं ऐखिष्व ऐखिष्म
ऐखिष्टं ऐखिष्ट
ऐखिषुः
ऐखिष्यत्
ऐखिष्यतां ऐखिष्यन्
ऐखिष्यः एखिष्यतं
ऐखिष्यत इखधाताहेतुमशिनच् ..
ऐखिष्यं ऐखिष्याव ऐखिष्याम
लद
लिद
प्र. ए. एखयति एखयामास एयिता एयिष्यति लोद
लङ विधिलिङ् प्राशीर्लिङ् प्र. ए. एखयतु-तात् ऐखयत् ऐखयेत् एख्यात्
- लट्-श्रा प्र. ए. ऐचिखत ऐयिष्यत् एखयते
दुखधातोस्सन लट् ए. एचिखिषति
लट्
लोट चितिषिता एचिखिषिष्यति चिखिषतु-एचिखिषतात्
विधिलिङ् श्राशीर्लिङ प्र. ए. ऐचिखिषत् एचिखिषेत एचिखिष्यात
- लिद
एचिखिषांचकार
ऐचिििषष्यत्-इत्यायूज़ इखि-गती-लट्
.
इंति
+खसि
इंखामि