________________
दूखतः
इंखथ
तिङन्तार्णवतरणिः-दुकारादिपरस्मैपदिनः ।
इंखथः - इंखावः इंखन्ति
इंखामः
लिट् इंखांचकार दंखांचकर्य
इंखांचकार
इंखांचव इंखांचक्र
इंखांचक्रम
दंखांचक्रतुः
दूंखांचक्रथुः
दूंखांचकः
इंखिता इंखितारी इंखितारः
इंखितासि इंखितास्थः इंखितास्य
खितास्मि इंखितास्वः इंखितास्मः
इंखियति इंखिष्यतः इंखिन्ति
इंखिष्यसि इंखिष्यथः इंखिष्यथ .. लोट
इंखिष्यामि इंखिष्याव: इंखिष्यामः
इंखतु-दूखतात दुखतां इंखन्तु
इंख-इंखतात इंखतं इंखत
इंसानि . इंखाव इंखाम
लड़
म.
ऐखत्
खतां
खतं एखत
एखाव
ऐखन्
:
एखाम
विधिलिङ्
म.
दखेत इंखेतां
इंखेः इंस्खेतं इंखेत .
इंखेयं इंखेव इंस्खेम ....
दखेयुः