SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्थवतरणिः - वकारादिपरस्मैपदानि । ५.१४ विष्क- दर्शने - लट् विष्कयते खङ् अविष्कयिष्यत वस-निवासे - लट् वसयते - वसयति - शेषंवटधातुवत् वास-उपसेवायां- लट् लिट् प्र. ए. वासयतें वासयांचक्रे व्यय - वित्तसमुत्सर्गे - लट् प्र. ए. व्याययते वीर विक्रांती वख - गत्यर्थ:- लट् प्र. ए. वखति लड़ ए. ए. अबखत् वखि - गत्यर्थ: ivatio is ए. ivchio is द्वि. द्वि. ho is ivajiso far. लट् लिट् लुङ् प्र. ए. वीरयते वीरयांचक्रे अवीविरत प्र. वंखति वंखत: वखन्ति प्र. ववंख वखतुः खुः प्र. वंखिता वंखिता वखितार: लुङ अवव्ययत प्र. वंखियत वखिष्यतः सिय अथ वकारादिपरस्मैपदानि । लिट् लुट् ववाख वखिता वखिष्यति वखतु वखतात् लद लेट् लट् लुङ लिङ् श्रशीर्लिङ वखेत् वख्यात् श्रवखीत - श्रवाखीत् अवखिष्यत म. वंखसि वंखथः वंखथ लिट् म. वखिथ ववंखथुः ववंख लुद लुट् वासयिता म. वंखितासि वंखितास्यः वंतितास्य लुङ अवीरयिष्यत लट् म. वखिष्यसि वंखिष्यथः वसिष्यथ उ. वखामि वखाव: वंखामः उ. ववंख ववंखिव ववंखिम उ. वखितास्मि वंखितास्वः वंखितास्मः उ. वंखिष्यामि वंखिष्यावः वंखिष्यामः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy