________________
तिङन्तार्थवतरणिः - वकारादिपरस्मैपदानि ।
५.१४
विष्क- दर्शने - लट् विष्कयते खङ् अविष्कयिष्यत वस-निवासे - लट् वसयते - वसयति - शेषंवटधातुवत् वास-उपसेवायां- लट् लिट् प्र. ए. वासयतें वासयांचक्रे
व्यय - वित्तसमुत्सर्गे - लट् प्र. ए. व्याययते
वीर विक्रांती
वख - गत्यर्थ:- लट् प्र. ए. वखति
लड़
ए. ए. अबखत् वखि - गत्यर्थ:
ivatio is
ए.
ivchio is
द्वि.
द्वि.
ho is
ivajiso far.
लट् लिट्
लुङ्
प्र. ए. वीरयते वीरयांचक्रे अवीविरत
प्र.
वंखति
वंखत:
वखन्ति
प्र.
ववंख
वखतुः
खुः
प्र.
वंखिता
वंखिता वखितार:
लुङ
अवव्ययत
प्र.
वंखियत
वखिष्यतः
सिय
अथ वकारादिपरस्मैपदानि । लिट् लुट् ववाख वखिता वखिष्यति वखतु वखतात्
लद लेट्
लट्
लुङ
लिङ् श्रशीर्लिङ
वखेत् वख्यात् श्रवखीत - श्रवाखीत् अवखिष्यत
म.
वंखसि
वंखथः
वंखथ
लिट्
म.
वखिथ
ववंखथुः
ववंख
लुद
लुट् वासयिता
म.
वंखितासि
वंखितास्यः
वंतितास्य
लुङ
अवीरयिष्यत
लट्
म.
वखिष्यसि
वंखिष्यथः
वसिष्यथ
उ.
वखामि
वखाव:
वंखामः
उ.
ववंख
ववंखिव
ववंखिम
उ.
वखितास्मि
वंखितास्वः
वंखितास्मः
उ.
वंखिष्यामि
वंखिष्यावः
वंखिष्यामः