________________
तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि।
५१५
लोट
वंखतु-वंखतात वंखतां
द्वि.
वंख-वंखतात वंखतं वंखत
वंखानि वंखाव वंखाम
वंखन्तु
लङ्
अवंखत
अखं
अखतां अवंखन
अवंखः अवखतं अखत विधिलिङ्
अवंखाव अवंखाम
वंखयं
वंखेत वंखेतां
वंखेयुः
वंखेः वंखेतं वंखेत श्राशीर्लिङ
वंखेव वंखेम
वख्यात वंख्यास्तां वंख्यासुः
वंख्याः वंख्यास्तां वंख्यास्त
वंख्यासं वंख्यास्व वंख्यास्म
म.
अखिषुः
अवंखीत अवंखीः
अवंखि अखिष्टां अवंखिष्टं
अखिवं अखिष्ट
अवंखिष्म
बक अखिष्यत् अवंखिष्यः अवंखिष्यं . द्विः अखिष्यतां अखिष्यतं अवंखिष्याव
अवंखिष्यन् अवंखिष्यत अवंखिष्याम वखि-धाताईतुषिण- लद लिट्
लुद . म. ए. वंखयति बंसयांचकार. बंबविता....