________________
૫૧૬
लङ,
डिन्तार्णवतरणिः-वकारादिपरस्मैपदानि ।
___लट् लोद प्र. ए. वंयिष्यति बंखयतु-वंखयतात . अवखयत्
विधिलिङ प्राशीर्लिड लुङ प्र. ए. चंखयेत- वंख्यात् अवखत अवंयिष्यत-इत्याग्रह्मानिखि-धातोस्सन्- लट
प्र. ए. विखिति अविखिषिषीत अविखिषिष्यत् वखि-धातोर्यङ, वावंख्यते अबाखिष्ट- अवाखिष्यत वखि-धातोर्य लुक्- लद
- प्र. ए. वावंखीत-वावंक्ति- अवाखिष्यत्घल्ल-गत्यर्थ:- वलति- शेषंअर्बधातुवत वगि-गत्यर्थः- वंति- शेषंखिधातुवत वंचु-गती- वंति- शेषरंजधातुवत् वाच्छि-इच्छायां- लद लिद लुद लद
प्र• ए. वांछति वांछ वांछिता वांछिति वज-गती- वति- शेषवखधातुवात प्रज-गता- . व्रजति- अवाजीत शेषंपूर्ववत बट-वेष्टने- वटति- शेषंचजधातुवत विट-शब्द- पेटति- शेचिटधातुवत् घठ-स्थौल्ये- लट् लिद वि. प्र. ए. वठति ववाठ-ववठतुः-धवठुः वठिता
. लट् . लोद प्र. ए. ठिष्यति वठतु-वठतात- अवठत् वण-शब्द- वर्णात- शेषपर्ववत वन-शब्दे- वति- शेषंपूर्ववत वन-संभक्ती- वनति- शेषं पूर्ववत् वेल-संचलने- वेलति शेषन्नदधातुवत वेल्ल-चलने-लद लिद लुद लट् लोद म ए. वेल्लति विवेल्ल वेल्लिता वेल्लियति बेल्लतु-तात् अवेल्लत. वन-गती- वति- शेषवल्लधातुवत वाति-घोरवासितेच- वांति- शेषमातिधातुवत वष-हिंसार्थ:-. . वर्षात- शेषंवनधातुवत