________________
वद- धातोस्सन
' वद- धातोर्यङ्वद- धातोर्थङ, लुक् -
वी- गतिव्याप्ति प्रजनकात्य सनखानदनेषु-लट्
तिङन्तार्णव तरणिः - धकारादिपरस्मैपदानि । ५
विवदिषति
वावद्यते - अवावदिष्ट अवावदिष्यत् घावदीति - वावत्ति अवावदीत् प्रवादयत्
प्र. ए. वेति-वीत: - वियन्ति - वेपिलिट् लुद लट् लाद
लङ् विधिलिङ प्र. ए. विवाय वेता वेष्यति वेतु-वीतात् श्रवेत् वीयात्
लु
लड़
आशीर्लिङ् प्र. ए. वियात्वीयास्तां अत्रकारोपधात्वंतरंप्रश्लिष्यते - एति - ईतः - इयन्ति-ईयात् -
वैषीत्
वेष्यत्
शेषंलाधातुवत्
वा-गति गंधनयो:
वच - परिभाषणे -
प्र. ए. उवाच
विद-ज्ञाने
द्वि
ब.
प्र. ए. वक्ति-अयमन्ति परोनप्रयुज्यते - झिपरइत्यपरे
लिट् लुट् वक्ता
लट्
लट्
आशीर्लिङ उच्यात्
प्र.
वेद-वेत्ति विदतुः - वित्तः विदुः - विदन्ति
लिट् प्र. ए. विवेद - विदांचकार
म.
लख
लट् लोट् वक्ष्यति वक्तु-वक्तात् प्रवक्
लुङ् अवोचत्
लट्
म.
लड़
अवक्ष्यत्
वेथ्य - वेत्सि विदथुः - वित्युः विद-विथ्य
लुट्
लट्
वेदिता वेदिष्यति लोट्- रूपांतरं
उ.
वेद-बेि विद्व-विध्वः विद्व - विध्मः
लोट्
म.
वेत्तु - वित्तात् विद्धि
म.
विधांकुरु तात् विधांकुरुतं विधांकुरुत
प्र.
ए. विधांकरोतु -विधांकुरुतात् द्विविधांकुरुतां ब. विधांकुर्वन्तु
लुड
लड़
लड.
लिङ् प्र. ए. वेत्-वेः विद्यात् श्रवेदीत् अवेदिष्यत् अवशिष्टान्यानि द्वि. विद्यातां प्रशोर्लिङ, विद्यास्तां
लिङ वच्यात्
उ.
विधांकरवाणि विधांकरवाव
विधांकरवाम