________________
५०
iivatio
द्वि.
तिङन्तार्थवतरणि: - वकारादिपरस्मैपदानि । विधिलिङ
a - a audi-arti
:- वरन्
प्र.
ए. ऊयात् - वासीष्ट द्वि. ऊयास्तां - वासीयास्तां ब. ऊयासुः - वासेरन्
iv chootos.
प्र.
ब.
लट्
ध्येय-संवरणेप्र. ए. व्ययति
व्यासीत्
म.
वयेः- वयेथाः
वयतं - वयेयाथां
वयेत - वयध्वं
वद धातोर्णिच लद प्र. ए. वायति
श्राशीर्लिङ
लुङ
प्र.
म.
अवासी::- अवास्थाः
ए. वासीत्- - प्रवास्त द्वि· वासिष्टां प्रवासातां प्रवासिष्टं प्रवासाथां प्रवासिस्व-प्रवास्वहि व. वासिषुः- प्रवासत अवासिष्ट अवाध्वं
अवासिस्म - वास्महि
अवास्यत्-अवास्यत - अवास्यतां अवास्यन्- अवास्यन्त
वास्येतां
वद व्यक्तायांचि लट् प्र. ए. वदति
उदद्यात्
म.
ऊया :- वासीष्टाः
ऊयासं-वासीय
ऊयास्तं - वासीयास्यां ऊयास्व-वासीर्वाह ऊयास्त-वासी ऊयास्म - वासीमह
लुङ
उत्तम
अवास्यं - अवास्ये
उ.
ari-ara
ara - aas वयेम-वयेमहि
अवास्याव - श्रवास्यावहि अवास्याम-श्रवास्यामहि
उ.
म.
अवास्य- अवास्यथाः अवास्यतं - अवास्येथां
अवास्यत अवास्यध्वं
उ.
वासिषं प्रवासि
लिट्
विव्याय-विव्ये - व्याता - वीयात् - व्यासीष्ट
अव्यास्त
व्यास्तां
उवाद ऊदतुः उर्वादथ- वदिता प्रवादीत् अवदिष्यत्
वीवदत्
खर
वादयिष्यत