SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ म. तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । लिट् उत्तम उवाय-उवय- ववो द्वि. अयिव-विव-वविवब. यिम-अविम-विम लिट् प्रात्मनेपदं घवे- जये- जवे विषे- यिषे-अविषे ववाते-जयाते-ऊवाते ववाथे- जयाथे-ऊवाथे वविरे-यिरे- विरे विध्ये-यिध्ये-विध्ये उत्तम ववे- जये-- ऊवे द्वि. विवहे-अयिवहे-अविवहे ब. विमहे-यिमहे-विमहे म. श्रा वाता- वातासि वातासे वातास्मि-वाताहे वातारी-वातास्थः वतासाथे वातास्वः-वातास्वहे वातारः-वातास्थ वाताध्ये वातास्मः-वातास्महे लट् प्रा. ए. वास्यति-वास्यते- वास्यसि-वास्यसे वास्यामि-वास्ये द्वि. वास्यतः-वास्येते- वास्यथः-वास्येथे वास्यावः-वास्यावहे ब. वास्यति-वास्यते- वास्यथ-वास्यध्ये वास्यामः-वास्यामहे लोद ए. वयतु-वयतात्-बयतां वय-वयतात्-वयस्व वयानि-बयै द्वि. वयतां-वयेतां वयतं-बयथां वयाव-वहै ब. वयन्तु-वयन्तां वयत-वयध्वं वयाम-महे लङ . अवयत्-अवयत अवधः-अवयथाः वयं-अवये अवयता-अवयेतां अवयतं--अवयेयां अषयाच-नाक्यावहि अवयन-भावयन्त अवयत-अवयध्वं ऋक्याम-अवधामहि .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy