SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५१८ तिङलार्णवतरणिः-वकारादिपरस पदानि । वे-शोषणे- लट् लिट् लुट् . लट् लोद लह प्र. ए. वार्यात वो वता वस्यति वायतु-तात अवायत डुप-बीजसंताने-छेदनेइति केचित् लट लङ् लिङ् लङ् प्र. ए. वर्षात-वपते लिट म. उवाप उपिथ-उपस्थ उवप-उवाप ऊपतुः जपथुः अपिव ऊप अपिम लुट, स्लट् लोट् प्र. ए. वना वस्यति वपतु-वपतात अवपत् वपेत् आशीर्लिङ प्र. ए. उप्यात अवाप्सीत् अवप्स्यत वह-प्रापणे- वहति शेषरहधातुवत् वस-निवासे- लट, लिट् द्वि. म. प्र. ए. वसति- उवास अषतः उसिथ-उवस्य लुट् लुट् श्राशीर्लिङ, लुङ, द्वि. ब. प्र. ए. वस्ता वयात उष्यात अवात्सीत अवाप्तां अवत्सः लङ् अवात्स्यत् वेज-संवरणे-उभयदि वयति-वयते वसि-वयसे वयामि-वये द्विः वयतः-वयेते वयथः-वयेथे वयावः-वहे वर्यात-वयंते वयथ-वयध्ये वयामः-महे . लिट् । उवाय-वा- उर्वायथ-वधिध-वधाथ जयतुः-अवतुः-ववतुः जययुः- अवथुः-अवधुः जयु:- जवुः- वः... क्रय- ...3व- बव
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy