________________
१२६
तिङन्तार्णवतरणिः-ईकाराक्षात्मनेपदानि ।
ल
ए.
ऐजत ऐनेता. ऐजन्त
.
ऐजथाः ऐजेथां ऐजेध्वं विधिलिङ्ग
ऐजावहि ऐजाहि
ईजेत ईजेयातां ईजेरन्
प्र.
ईजिषीष्ठ जिषीयास्तां ईजिपीरन्
ईजेयाः ईजेय ईजेयाथां ईजेहि ईजेध्यं ईजेहि पाशीर्लिङ ईजिषीष्ठाः
ईनिषीय जिषीयास्यां ईजिपीवहि ईजिपीळ . ईजिषीहि लुङ् ऐजिष्ठाः ऐजिषि ऐजिषाथां रोजिष्वहि ऐजिढ़-ध्वं रोजिमहि
म.
ऐजिष्ट ऐजिषातां ऐजिषत
लङ
म.
ऐजिष्यत ऐजिष्येतां ऐजिष्यन्त
ऐजिष्यथाः
ऐमिष्ये ऐजिष्यथां ऐजिष्यावहि
ऐजिष्यध्वं ऐजिष्यामहि ईज-धातोर्हेतुमगिणच् लिट्
लुद ईजयांचके जयिता ईयिष्यते
ला विधिलिङ प्राशीर्लिङ ऐजयत ईजयेत ईयिषीष्ट
ट
ए. ईजयते
लोट् प्र. ए. ईजयतां
प्र. ए. ऐजिजत..
ऐजयिष्यत