SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ लिइन्तार्णवतरणिः-उकारात्यात्मनेपदानि । अथश्नाउकारण उधस-उच्छे- . लट् दत् ए. ध्रनाति ध्रवासि खामि ...द्वि. ध्रस्त्रीतः ध्रस्त्रीयः ।। स्त्रीवः ध्रवन्ति ध्रस्त्रीय प्रस्त्रीमः उकारोधात्ववयदत्येके लट् उध्रस्वाति उध्रसाचिकार लिट् लुट लट् लोद प्र. ए. दध्रास सिता धसिष्यति ध्रनातु- तात १. लङ् विधिलिङ प्राशीर्लिङ् लुङ् । प्र. ए. अध्रस्वत धस्वीयात ध्रस्यात् अधासीत-अध्रसीत लिट् प्र. ए. अधसिष्यत- इति श्ना . इति उकारादिपरस्मैपदानि अथ उकाराद्यात्मनेपदानि-शप् उर्द-मानेक्रीडायांच लद ऊर्दसे अर्दते जर्दते जर्दथे अदावहे जर्दन्ते जाम ऊदींचके - जदींचक्राते __ . अदींचक्रिरे अर्दध्ये लिद अचवणे ऊदींचक्राथे ऊदींचावे ऊदींचक्रे : जदांचकवहे ऊदांचकमहे म. ए. जर्दिता उदितासे अर्दिताहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy