________________
तिङन्तार्णबतरण:-उकारामात्मनेपदानि । द्विः र्दितारो अर्दितासाथे दितास्वहे आर्दताः आर्दताध्ये आर्दतास्महे
लूट र्दिष्यते
दिष्यसे आर्दष्ये र्दिष्येते र्दिष्येथे र्दिष्यावहे र्दिष्यन्ते र्दिष्यध्ये र्दिष्यामहे
लोद
म. . ऊर्दस्व
अर्दतां ऊतां ऊर्दन्तां
ऊर्दावहै ऊर्दामहै
औदत औदतां
ऊर्दयां अर्दध्वं लङ और्दथाः मौर्दयां
और्दध्वं विधिलिड
और्द औदीवहि औदीमहि
औदन्त
ऊर्दथाः
ऊर्देय
अर्द्रत ऊयातां ऊरन्
ऊर्देहि ऊमहि
ऊर्दयाथां ऊर्दध्वं श्राशीलिङ र्दिषीष्ठाः र्दिषीयास्यां . अर्दिषीळ-ध्वं
ए.. द्विः
जर्दिषीष्ठ आर्दषीयास्तां र्दिषीरन्
र्दिषीय जर्दिषीवहि र्दिषीर्माह
लुङ
गौर्दिष्ट आर्दिषातां
गर्दिष्ठाः बर्दिषायां और्दिध्वं
गर्दिषि बर्दिवहि और्दिष्महि
औषित ..