SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ EUTमनपदाम लट उ. बुदिर्-निशामने-लद लिद लुट् लट् लोट प्र• ए• बंदते बुबुंदे बुंदिता बुदिष्यते बंदतां लङ्ग लिङ, प्राशीलिङ, लुङ, लुङ् प्र. ए. अबंदत बंदेत बुदिषीष्ट अबुदिष्ट अबुदिष्यत अवशिष्टरूपाणिपात धातुतुल्यानीत्यमानि ॥ बधेश्चित्तविकारे ___प्र. ए. बीभत्सते बुध-अवगमने-प्रयन् लट् बध्यते। बध-बंधने-स्वार्थणिच् लट्- लिट् लुट् लट् । प्र. ए. बंधयते बंधयांचक्रे बंयिता बंधयिष्यतेबुक्क-भाषणे- लट् प्र. ए. बुक्कयते अबक्कत - अबक्कयिष्यत - बहि-भाषार्थः लद लिट. प्र. ए. बृहयते बृहयांचने बह-भाषार्थः लट् । प्र• ए. बर्हयते अबिवर्हत प्रबर्हयिष्यत बलह-भाषार्थः लट् । प्र. ए. बल्हयते बबलहत अबल्हयिष्यत बक-दर्शन-लट् बष्कयते अथ बकारादिपरस्मैपदानि । . . बद-स्थैर्य-शप- लट् लिट् द्विवचनं लुट लट प्र. ए. बदति बबाद बेदतः बर्बादता बदिति लोट् लङ् विधिलिङ प्राशीर्लिक प्र. ए. बदतु-बदतात् अवदत् बदेत बदद्यात् लुङ् अबादीत-अवदीत लङ् अर्बादष्यत् बद-धातोहंतुगिणच्- लट् लिट् प्र. ए. बादर्यात-वादयते बादयांचओ लक्ष् . लोद ब. ए. बादयिता बार्शयष्यति-बादयिष्यते बादयतु-बाला विधिलिङ, बाशीडि, प्र. ए. अबादयत-अवादयत वादयेत-बादयेत- बयात-वादयिषीष्ट
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy