________________
लट
अर्कयेत्
आचिकत्
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । आयिष्यतां आयिष्यतं आयिष्याव आयिष्यन् आयिष्यत आयिष्याम
__ अर्क-स्तवनेतपनइत्येके लिट् लुट
लूट प्र. ए. अर्कयति अर्कयामास अयिता अयिति लोद
विधिलिङ 'प्र. ए. अर्कयतु-अकयतात आर्कयत
प्राशीर्लिङ म. ए. आात्
आर्कयिष्यत् अंससमाघाते
अंसयति अंकपदेलक्षणेच लट् अंकयति लुङ् चिकत् अंगच लट् अंगति जिगत् अंधदृष्ट्यपघाते उपसंहार इत्येके-अंधति-प्रांदिधत्
कंड्यादि असु-उपतापे-अस्-असज इत्येके-अति-असति असयते अरर-पाराकर्मणि पूर्ववत् अगद-निरोगत्वे पूर्ववत् अंबरसंवरणे पूर्ववत् इत्यकारादिपरस्मैपदिनः।
पाञ्छ-आयामे
4 4
• प्राञ्छति
आज्छतः आउछन्ति
आज्छसि प्राञ्छथः प्राज्छथ
आज्छामि आञ्छावः आञ्छामः
लिद
स. आञ्छ-आनाञ्छ आञ्छिथ-आनाञ्छिथ आञ्छ-आनाउछ द्वि. प्राज्छतुः-आनाज्छतुः आज्छथः-आनाउछथुः आञ्छिव-आनाञ्छिव ब. आज्छुः-आनाउछुः पाञ्छ-प्रानाञ्छ आञ्छिम-पानाञ्छिम
द्वि. ब.
आज्छिता आञ्छितारी आञ्छितारः
आञ्छितासि आञ्छितास्यः । आलितास्य
आञ्छितास्मि आञ्छितास्वः आज्छितास्मः