SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ लट अर्कयेत् आचिकत् तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । आयिष्यतां आयिष्यतं आयिष्याव आयिष्यन् आयिष्यत आयिष्याम __ अर्क-स्तवनेतपनइत्येके लिट् लुट लूट प्र. ए. अर्कयति अर्कयामास अयिता अयिति लोद विधिलिङ 'प्र. ए. अर्कयतु-अकयतात आर्कयत प्राशीर्लिङ म. ए. आात् आर्कयिष्यत् अंससमाघाते अंसयति अंकपदेलक्षणेच लट् अंकयति लुङ् चिकत् अंगच लट् अंगति जिगत् अंधदृष्ट्यपघाते उपसंहार इत्येके-अंधति-प्रांदिधत् कंड्यादि असु-उपतापे-अस्-असज इत्येके-अति-असति असयते अरर-पाराकर्मणि पूर्ववत् अगद-निरोगत्वे पूर्ववत् अंबरसंवरणे पूर्ववत् इत्यकारादिपरस्मैपदिनः। पाञ्छ-आयामे 4 4 • प्राञ्छति आज्छतः आउछन्ति आज्छसि प्राञ्छथः प्राज्छथ आज्छामि आञ्छावः आञ्छामः लिद स. आञ्छ-आनाञ्छ आञ्छिथ-आनाञ्छिथ आञ्छ-आनाउछ द्वि. प्राज्छतुः-आनाज्छतुः आज्छथः-आनाउछथुः आञ्छिव-आनाञ्छिव ब. आज्छुः-आनाउछुः पाञ्छ-प्रानाञ्छ आञ्छिम-पानाञ्छिम द्वि. ब. आज्छिता आञ्छितारी आञ्छितारः आञ्छितासि आञ्छितास्यः । आलितास्य आञ्छितास्मि आञ्छितास्वः आज्छितास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy