SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-णकारामात्मनेपदानि । आशीर्लिङ नेषीयास्तां नेषीयास्यां नेषीवहि नेषीरन् नेवीमहि नेषी अनेष्ट अनेषाता अनेषत अनेष्ठाः अनेषाथां अनवं अनेषि अनेहि अनेमहि अनेष्ये अनेष्यावहि अनेष्याहि अनेष्यत अनेष्यथा: अनेष्येतां . अनेष्येयां अनेष्यंत अनेष्यध्वं णी नातोर्णिच-लट्- नायति-नाययते णीज-धातासन-लद- निनीति-निनीषते णी-धातार्यङ्-लट्- नेनीयते योज-धातार्य लुक-लट्- नेनयोति-नेनेति म. उ. अथ तकारादिपरस्मैपदानि । सर्द-हिंसायां-शप्तर्दति तसि तामि तर्दतः तर्दथः तदोवः तर्दन्ति तर्दथ तामः लिद म. तदर्द .. तदर्द तवर्दतः । तर्दिथ तदर्दथुः तदर्द सर्दिव सर्दिम .. ब. सददुः...
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy