________________
तिङन्तार्णवतरणिः-पकारादिपरस्मैपदानि । ४५५ पधे-गती- लट् हेतुगिणच सन् प्र. ए. पति पति-पथयते पिपथिति- पापथ्यते
यङ, लुक् - पापीति-पात्यि पोए-पर्याप्ती- लद हेतुमगिणच- सन प्र. ए. प्रार्थात- प्रोथति-प्रोथयते पुपोथिति पोपोथ्यते
यङ लुक पोपोथीति-पोप्रोत्थिपा-पाने
लट् ए. पिबति पिबसि
पिबामि पिबतः
पिबावः पिबन्ति पिबथ
पिबामः लिट्
म. पपी
पपिथ-पपाथ पपीपपतुः पपथुः
पपिव पप
पपिम
पिबथः
.
.
पपुः
उ.
पाता पातारी पातारः
लुट
म. पातासि पातास्थः पातास्थ
पातास्मि पातास्वः पातास्मः
.
प्र. पास्यति पास्यतः पास्यन्ति
पास्यसि पास्यथः पास्यथ लोट
पास्यामि पास्यावः पास्यामः
.
पिबतु-पिबतात् पिब-पिबतात पिबानि द्वि. . पिबतां पिबतं
पिबाव ब. पिबन्तु
पिबत ..... पिबाम
.