SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ यह ४५४ तिङन्तार्णवतरणि:-पकारादिपरस्मैपदानि । पिवि-सेधने- लट् हेतुर्माणणच प्र. ए. पिन्वति पिन्वर्यात-पिन्वयते पिपिन्विति यह लकप्र. ए. पेपिन्व्यते पिन्वति-पेपिन्ति पक्ष-परिग्रहे- लट् हेतुर्मागणच् सन् प्र. ए. पति- पक्षर्यात-पक्षयते पिपतितियह यह लुक प्र. ए. पापक्ष्यते पापतीति-पात्ति पूष-वृद्धी- लट् हेतुगिणच् सन् प्र. ए. पूति- पूषर्यात-पूषयते पुषिषति- पोपुष्यते यङ, लुक्- पापूर्फीति–पोपुष्टिपुष-पुष्टी- लट् हेतुर्माणाच् सन् प्र. ए. पोति- पोषर्यात-पोषयते पुोषिषति-पुपुषिर्षात यड यड प्र. ए. पोपुष्यते- पोपुषीति-पोपोष्टि प्रषु-सषु-दाहे- लट् हेतुमगिणच * प्र. ए. प्रोषति-प्नोति- पोषयति-ते-प्लोषयति-पोषयते सन् प्र. ए. पुप्रोषिति-पुप्लोषिर्षात पापुष्यते-पोप्लष्यते। यङ, लुक् - पोपृषीति- पोपुष्यते- पोपुषीति- पोपोष्टि प्र. ए. पोप्लषीति- पोप्लष्यते- पानुषीति- पोप्नोष्ठि एष्-सेचने- लट् हेतुणिच् सन् प्र. ए. पति- पर्षति-पर्षयते पिार्षषति परियष्यते यङ् लुक्- परपृषीति-परिपूति-परीकृषीति परषितति-परिपृष्टि-परीष्टिपिस-पेम-गती- लट् हेतुमगिणन् प्र. ए. पेसति पेसयति-पेसये पिपेसिति- पेपिस्यते पिपिसिर्षात पेपेस्यते यह लुक- पेपिसीति-पेयस्ति पेपेसीति-पोस्त स
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy