________________
यह
४५४ तिङन्तार्णवतरणि:-पकारादिपरस्मैपदानि । पिवि-सेधने- लट् हेतुर्माणणच प्र. ए. पिन्वति पिन्वर्यात-पिन्वयते पिपिन्विति
यह लकप्र. ए. पेपिन्व्यते पिन्वति-पेपिन्ति पक्ष-परिग्रहे- लट् हेतुर्मागणच्
सन् प्र. ए. पति- पक्षर्यात-पक्षयते पिपतितियह
यह लुक प्र. ए. पापक्ष्यते पापतीति-पात्ति पूष-वृद्धी- लट् हेतुगिणच् सन् प्र. ए. पूति- पूषर्यात-पूषयते पुषिषति- पोपुष्यते
यङ, लुक्- पापूर्फीति–पोपुष्टिपुष-पुष्टी- लट् हेतुर्माणाच् सन्
प्र. ए. पोति- पोषर्यात-पोषयते पुोषिषति-पुपुषिर्षात
यड
यड
प्र. ए. पोपुष्यते- पोपुषीति-पोपोष्टि प्रषु-सषु-दाहे- लट्
हेतुमगिणच * प्र. ए. प्रोषति-प्नोति- पोषयति-ते-प्लोषयति-पोषयते
सन् प्र. ए. पुप्रोषिति-पुप्लोषिर्षात पापुष्यते-पोप्लष्यते। यङ, लुक् - पोपृषीति- पोपुष्यते- पोपुषीति- पोपोष्टि
प्र. ए. पोप्लषीति- पोप्लष्यते- पानुषीति- पोप्नोष्ठि एष्-सेचने- लट् हेतुणिच् सन् प्र. ए. पति- पर्षति-पर्षयते पिार्षषति परियष्यते यङ् लुक्- परपृषीति-परिपूति-परीकृषीति
परषितति-परिपृष्टि-परीष्टिपिस-पेम-गती- लट् हेतुमगिणन् प्र. ए. पेसति पेसयति-पेसये पिपेसिति- पेपिस्यते
पिपिसिर्षात पेपेस्यते यह लुक- पेपिसीति-पेयस्ति
पेपेसीति-पोस्त
स