SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ पिठ - हिंसाल्लेशनयोः शप्-लद् प्र. ए. पेठति यङ प्र. ए. पेपिठ्यते पर्व-गती लट् प्र. ए. पर्वत पेणु-गतिप्रेषणश्लेषणेषु पील- प्रतिष्टं भे तिङन्तावतरणि:- पकारादिपरस्मैपदानि । हेतुर्माच् पेठयति-पेठयते पुल संघाते तुमच् पर्वयति - पर्वयते यङ लुक् - पापर्वीति - पापविति लट् प्र. ए. पीलति यङ् प्र. ए. पेपील्यते- पोव - स्थाल्ये लद प्र. ए. पूलति प्र. ए. लट् प्र. ए. पैर्णात पुर्व - पूरणे यङ प्र. ए. पोपुल्यते पेल-गता- लट् प्र. ए. पेलत यह यङ, लुक् प्र. ए. पेपैण्यते पेपैणीति--पेपैरित -पूर पङ, लुक पेपिठीति-पेपेट ल्ल द पीवति लट् प्र. ए. पूर्वति हेतुमणिच पैयति- पैय यङ लुक लद प्र. ए. पर्वति सन् तुमच् पीलर्यात - पीलयते पिपीलिर्षाति हेतुमचि पेलयति - पेलयते यड लुक्-पेपेलीति - पेपेल्ति यङ लुक् पेपीलीति - पेपी ति हेतुमणिच पीवर्यात - पीवयते यह लुक - पेपेवीति-पंपत्ति यढ, लुक् सन् पिपर्वप्रति यङ लुक् पोपलीति - पोपुल्लि सन् हेतुमच्ि पूलर्यात - पूलयते पुपूलिषति तुमच् पूर्व पति-पूर्वयते सन् पिपलियत पोपूर्वीति- पोपूर्ति - हे तुमच् पर्वपति - पर्वयते पापर्वीति- पापर्त्ति -4 सन् पिपठिषति सन् सन् पिपर्विषति ४५३ सन् पिपैणिषति यङ पापर्व्य घड पेपेल्यते सन् यह पुर्वपति - पोपूर्व्यते यह पिपीदिपति-पेपव्यते पड पापर्व्यते
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy