________________
म.
तिङन्तार्णवतरणिः-रकादिपरस्मैपदानि ।
लुक . रोलिलः
ऐलिलं ऐलिलतां
ऐलिलतं लिलाव लिलन ऐलिलत ऐलिलाम
ऐतिलत
द्विः
अधी
अधीये
ऐलयिष्यत ऐलयिष्यः
ऐलयिष्यं ऐलयिष्यतां ऐलयिष्यतं ऐयिष्याव ऐलयिष्यन् ऐलयिष्यत ऐयिष्याम पद-अध्ययने-नित्यमधिपूर्वः-सपालुरु-आत्मनेपदं
लद अधीते अधीयाते प्रधीयाथे अधीवहे अधीयते अधीध्ये अधीमहे
लिद अधिजगे अधिजगिषे
अधिजगे अधिजगाते अधिजगाये अधिगिवहे अधिनगिरे
अधिनगिध्ये अधिनगिमहे
म.
सुद
अध्येता अध्येतारी अध्येतारः
अध्येतासे अध्येतासाचे अध्येताध्ये
নাই अध्येतास्वहे अध्येतास्महे
अध्यष्यते अध्येष्येते अध्येज्यन्ते
अध्यष्यसे . अध्यध्येथे अध्येष्यध्ये लोद
अध्येध्ये अध्यष्यावहे अध्येष्यामहे
अधीतां .
.. अधीष्व...
अध्यय