SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११४ तिङन्तार्यवतरणिः-दकारामात्मनेपदानि । अधीयातां अधीयाघां ___अध्ययावहै अधीयतां अधीध्वं अध्ययामहै ब. अध्याय idiod अध्येत अध्ययातां अध्ययत अध्येथाः अध्ययाथां अध्यध्वं . विधिलिङ् अध्धैवहि . अध्यहि अधीयीत. अधीयीयातां अधीयोरन् अधीयीथाः अधीयीयाथां अधीयोध्वं पाशीलिङ अधीयीय अधीयोवहि अधीयीमहि अध्येषीष्ट अध्येषीयास्तां अधोषीरन्. अध्येषीष्ठाः अध्येषीयास्यां अध्येषीध्वं-वं अध्येषीय अध्यषीवहि अध्येषीमहि ए. is. अध्यगीष्ट-अध्यैष्ट . अध्गीष्ठाः-अध्यैष्ठाः अध्यगीषातां-अध्यैषातां अध्यगीषायां-अध्यैषाथां अध्यगीषत-अध्यैषत : अध्यगीध्वं-अध्यैवं उसम अध्यगीषि-अध्यैषि ......... द्विः अध्यगीहि-अध्यैष्वहि अध्यगीष्महि-अध्यैष्महि अध्यगीष्यत-अध्यैष्यत अध्यगीष्यथाः-अध्यैष्यथाः अध्यगीष्येतां-अध्यष्येतां अध्यगीष्येथां-अध्यष्यथां अध्यगीष्यन्त-अध्यष्यन्त - अध्यगीष्यध्वं-अध्यष्यध्वं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy