________________
११४
तिङन्तार्यवतरणिः-दकारामात्मनेपदानि । अधीयातां अधीयाघां ___अध्ययावहै अधीयतां अधीध्वं
अध्ययामहै
ब.
अध्याय
idiod
अध्येत अध्ययातां अध्ययत
अध्येथाः अध्ययाथां अध्यध्वं . विधिलिङ्
अध्धैवहि . अध्यहि
अधीयीत. अधीयीयातां अधीयोरन्
अधीयीथाः अधीयीयाथां अधीयोध्वं पाशीलिङ
अधीयीय अधीयोवहि अधीयीमहि
अध्येषीष्ट अध्येषीयास्तां अधोषीरन्.
अध्येषीष्ठाः अध्येषीयास्यां अध्येषीध्वं-वं
अध्येषीय अध्यषीवहि अध्येषीमहि
ए.
is.
अध्यगीष्ट-अध्यैष्ट . अध्गीष्ठाः-अध्यैष्ठाः अध्यगीषातां-अध्यैषातां अध्यगीषायां-अध्यैषाथां अध्यगीषत-अध्यैषत : अध्यगीध्वं-अध्यैवं
उसम
अध्यगीषि-अध्यैषि ......... द्विः अध्यगीहि-अध्यैष्वहि
अध्यगीष्महि-अध्यैष्महि
अध्यगीष्यत-अध्यैष्यत अध्यगीष्यथाः-अध्यैष्यथाः अध्यगीष्येतां-अध्यष्येतां अध्यगीष्येथां-अध्यष्यथां अध्यगीष्यन्त-अध्यष्यन्त - अध्यगीष्यध्वं-अध्यष्यध्वं