SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ivators. तिङन्तावतरणि: - ईकारादिपरस्मैपदानि । लिट् प्र. ए. इन्धांचक्रे is choots दि. दून्धे इन्ध इन्धते विधिलिङ् प्र. ए. इन्धीत iv jio to दरस्- ईर्ष्यायां इरज् - ईर्ष्यायां दूरञ् - ईर्ष्यायां इषुध इल प्र. ति खतः ति प्र. खांचकार उत्तम अध्यगीष्ये-अध्येष्ये अध्यगीष्यावहि-अध्येष्यावह अध्यगीष्यामहि-अध्येष्यामहि खांचक्रतुः खांचक्रः. इतिलुक् अथश्नुम् जि-इन्धिदीप्ती-लद म. इन्से इन्धाये.. इन्ध्ये लुट् इन्धिता श्राशीर्लिङ् लुङ् इन्धिषीष्ट ऐन्धिष्ट अथ कंख्यादयः लट् दूरस्यति लट् इरज्यति लट् इति-दुर्य लट् म. शरधारणे लट् दूषुर्ध्यात विलासइत्येके लट् ईल्यति इत्याट्य ह्यानि - इतिद्रकारादि अथ ईकारादि - कर्तरि प् ईखि-गती खसि खथः लट् इन्धिष्यते इंखथ लिट् म. arian उ. ईंखांचक्रतुः ईखांचक्र इन् इन्हे इन्ध्महे लोद दून्धां लङ ऐन्धिष्यत इतिश्नम् उ. खामि खाव: खाम:. १.१५ लड् ऐन्ध खांचकार खांच देखांच
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy