SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । ६३ अडा-अजिता अङ्कासि-अज्जितासि अङ्कारी-अजितारी अङ्कास्थ:-अज्जितास्यः अङ्कारः-अजितारः अङ्गास्य-अज्जितास्य ए. अडास्मि-अज्जितास्मि द्वि. अडास्वः-अज्जितास्वः ब• अङ्कास्मः-अज्जितास्मः उत्तम अति-अज्जिष्यति अत्यतः-अजिष्यतः ब. अन्ति -अज्जियन्ति अत्यसि-अजिष्यसि अक्ष्यथ:-अज्जिष्यथः अत्यथ-अजिष्यथ उत्तम अयामि-अजिष्यामि __अक्ष्याव:-अजिष्याव: अयामः-अजिष्यामः लोद अडक्य-अकात अनक्तु-अङ्कात् अडां অন্তু अजानि जाव अजाम ल म. प्रानक आङ्कां मानक-मानग मा आज्ज आजज्व आजम विधिलिङ द्विः अजज्यात् अज्यातां अज्यः अजज्याः अज्यातं अजज्यात अजज्यां अज्याव अजज्याम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy