________________
जि-धातोर्य
लट्
प्र. ए. जेजीयते
लाद जेजीयतां
आशीर्लिङ
प्र. ए. जेजीयिषीष्ट
जि-धातोर्यङ् लुक्
ए.
तिङन्तावतरणिः - अकारादिपरस्मैपदानि ।
लिट् जेजीयांचक्रे
द्वि.
नेजितः
ब्रेजियति
लोद
प्र. ए. जेजियात् जीव-प्राणधारणे - लद
प्र. ए. जीवति
यह
प्र. ए. जेजीव्यते
जिवी - प्राणनार्थ:- लद
खूष - हिंसायां
लट्- प्रथम
मध्यम
लुट्
जेजयीति- जेजेति जेजयीषि-जेजेषि नेजयिता
नेजयिता
नेजयितार:
विधिलिङ् श्राशीर्लिङ
प्र. ए. जिन्वति
लङ्
लट्
प्र. ए. जेर्जाययति जेजयतु-जेजेतु-जेजितात् अजेजयीत्-अजेजेत्
यङ
प्र. ए. जेजिन्व्यते
लद
प्र. ए. नूषति
जिव-सेचने
यङ्
प्र. ए. नोजूयते
अब - हिंसार्थ:- लद प्र. ए. निपति
खट्
नेजी यिष्यते
लड़ जेजीयत लिङ् जेजियेत
लुङ्
जेनीयिष्ट
लुद
जेजीयिता
लद
प्र. ए. नेवति
नेजिथः
जेजिथ
जेजीयात् हेतुमणिच् नीति- जीवयते
लुङ
अजीत
हेतुमच्ि नूषयति-जूषयते
" हेतुमणिच् जापयति - ते
यद् लुक् - जाजषीति- जाजष्टि
यह लुक
जीवीति- जेजीति
हेतुमणिच् 'जिन्वर्यात- जिन्वयते
यह लुक
जेजिन्वीति-जेजिन्ति
'हेतुमचि जेषयते
बड़ लुक-नेनिषीति-लेष्टि
लङ
जेजयिष्यत
यङ लुक्
नानीति- जोनू ष्टि
मन
जिजीविषति
३६
सन
जुन षिषति
सन्
जिजष्विषति
सन्
जिजीविषति
लड
जयिष्यत
सन्
त्रिनिन्विषति
यङ्
नाजष्यते
यङ्
वेविष्यते