SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ة ض ivajibo fo द्वि. مل : तिङन्तार्थवतरणि: - नकारादिपरस्मैपदानि । आशीर्लिङ प्र. जीयास्तां जीयासुः प्र. जैषीत् अष्टां आजैषुः प्र· जेष्यत अजेष्यतां जेष्यन् ब. जि- धातोर्हेतुमणिच् - लट् लट् प्र. ए. जपयिष्यति - ते लख जि-धातोस्सन म. नीयास्तं जीयास्त लद प्र. ए. जिगीषति लुङ लद प्र. ए. जिगीषिष्यति म. प्र. ए. जापयति- जापयते अजैषीः जेष्टं अष्ट श्राशीर्लिद प्र. ए. जिमीष्यात् लड़ प्र. ए. अजापयत्-जापयत आशीर्लिङ प्र. ए. ज्याप्यात् - जापयिषीष्ट म. जेष्यः जेष्यतं जेष्यत प्रजापयिष्यत्- ज्ञापयिष्यत लिद जिगीषामास जिगीषामासतुः जिगीषन्ति जिगीषामासुः जिगीषतः उ. जीयास्व जीयास्म उ. जैषं जेष्व प्रजैष्ण लिट् नापयांचक्रे उ. जेष्यं जेष्याव जेष्याम लोद जापयतु - जापयतात्- जापयतां लो लड़ प्र. ए. जिगीषतु - जिगीषतात् प्रजिगीषत् अतिगविधील विधिलिङ नापयेत्-जापयेत लुङ अजीजपत्-जीजपत खुद नापयिता लुद जिगीषता जिगीषितारौ निगीषितार: विधिलिङ् जिगीषेत् लड़ अनिगीविष्यत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy