________________
तिङन्तार्णवतरणिः-चकारामात्मनेपदानि। ३५३ -चूरी-दाहे- लद लिद - लुद लट् लोद ____प्र. ए. चूर्यते चुचूरे चरिता चरिष्यते चूर्यतां
लङ लिङ्ग प्राशीर्लिङ् लुङ, ___. ए. अचूर्यत चर्यंत चूरिषीष्ट अरिष्ट अरिष्यत चूरी-धातो तुमण्णिच-लद
___प्र. ए. चूरयते अचूचुरत-अचूचुस्त अस्मात्सन्-लट्- चुरषते- लुङ- अचुरिषिष्टअस्माटाङ्-लट्- चोचूर्यते- लुङ- अचोरिष्ट-अचोरिष्यत अस्माटयड लुक्-लट्- चोचरीति-चोर्ति- लङ्- अचाचुरीत-अचोचः चित-संचेतने-स्वाणिच्-लट्- चेतयते- लुङ- अचीचिचत चर्च-अध्ययने- लट्
प्रए. चर्चयते-चर्वयत इत्यादि- लुङ् अचर्चत-अचर्चयिष्यत चद-छेदने- लट् लुङा
लङ् प्र. ए. चाटयते अचीचटत अचाटयिष्यत घर-संशये-लट्- चारयते-चरतियु-सहने-लट्- च्यावयते-हसनेचेत्येकेच्यु-सेत्येके-लट्- च्यासयते-अचुच्युसत-अच्योसयिष्यत चप-भाषार्थः-लट्- चपयतेचूप-संजीवनइत्येके-लट्- चर्पयतेचीक-श्रामर्शने-लट्- चीकयतेचन-प्रदोपहसनयोः-लट्- चानयतेइत्येकेचह-परिकल्कने-लट्- चहयते-अचीचहत- ' चित्र-चित्रीकरणे-लट्- चित्रयते
आलेख्यकरणइत्यर्थः । कदाचिद्दर्शने-अद्वतदर्शने अदंताः शुद्धी-संदीपने-णिच्- चर्दयतेचप-संदीपनदत्येके-लट्- चर्पयते- लुङ् अचच्चर्पत- सद् अचर्पयिष्यत चुरणकार्य- कंडादि
- इति चकाराचात्मनेपदानि । ."