SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-अकारादात्मनेपदानि । द्विः . आमेतां आसेथां आसाहि आसन्त आसध्वं आसामहि विधिलिङ् me. असेत असेयातां असेरन् असेथाः असेयाथां असेध्वं श्राशीलिङ असेय असेहि असेमहि are असिषीष्ट असिषीयास्तां असिषीरन् असिषीष्टाः असिषीयास्थां असिषीध्वं लुइ असिषीय असिषीवहि असिषीमहि म. आसिष्ट आसिषातां आसिषत आसिष्टाः आसिषाथां आसिढ़-चं आसिषि आसिष्यहि आसियहि here लङ् लद लङ् आसिष्यत . आसिष्यथाः आसिष्य आसिष्येता आसिष्यथां . आसिष्यावहि ब. आसिष्यन्त आसिष्य आसिष्यामहि अस धाताहेतुर्माणन प्र. ए. आसयते-आसर्यात आसिसत-आसिसत अस धातास्सन प्र. ए. असिसिषते सिसिपिष्ट इत्यकारादिधातवः। - - लट
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy