________________
तिङन्तार्णवतरणि:-अकारादात्मनेपदानि । द्विः . आमेतां
आसेथां आसाहि आसन्त आसध्वं
आसामहि विधिलिङ्
me.
असेत असेयातां असेरन्
असेथाः असेयाथां असेध्वं श्राशीलिङ
असेय असेहि असेमहि
are
असिषीष्ट असिषीयास्तां असिषीरन्
असिषीष्टाः असिषीयास्थां असिषीध्वं लुइ
असिषीय असिषीवहि असिषीमहि
म.
आसिष्ट आसिषातां आसिषत
आसिष्टाः आसिषाथां आसिढ़-चं
आसिषि आसिष्यहि आसियहि
here
लङ्
लद
लङ्
आसिष्यत . आसिष्यथाः आसिष्य
आसिष्येता आसिष्यथां . आसिष्यावहि ब. आसिष्यन्त आसिष्य
आसिष्यामहि अस धाताहेतुर्माणन प्र. ए. आसयते-आसर्यात आसिसत-आसिसत
अस धातास्सन प्र. ए. असिसिषते
सिसिपिष्ट इत्यकारादिधातवः।
- -
लट