________________
लुङ्
तिङन्तार्णवतरणिः-दकारादिपरस्मैपदानि। ४१५ दान-धातोस्सन- लट्
लिद
लुट प्र. ए. दीदांसिति दीदांसिषामास दीदांसिषिता लट् लोट्
लङ प्रा. ए. दोदांसिधिति दीदासियतु अदीदांसिषत्
विधिलिङ, प्राशीलिङ लुङ म. ए. दीदांसिषेत दीदांसिष्यात अदीदांसिषीत् अदीदांसिषिष्यत दान-धातार्य लट् लिट्
लुट
लूट प्र. ए. देदीदांस्यते देदीदांसांचके देदीदांसिता देदीदांसिष्यिते लोट्
लङ् विधिलिङ् . प्र. ए. देदीदांस्यतां अदेवीदास्यत देदीदांस्येत श्राशोर्लिङ
लड़ प्र. ए. देदीदांसीष्ट अदेदीदांसिष्ट अदेदीदांसिष्यत दान-धातोर्यङ् लुक् लट्
लिट प्र• ए. देदीदासति-ददीदासोत ददादासाचकार ददादासता . लट्
लोट् प्र. ए. देदीदांसिति- देदीदांसेतु-देदीदांसतु अदेदीदांसेत-सत
विधिलिङ श्राशीलिङ प्र. ए. देदीदांसेत् देदीदास्यात अदेदीदांसीत अदेदीदांसिष्यत् द्विष-अप्रीती- लुक् लट्
द्वेष्टि-द्विष्टे द्वेति-द्विते द्वेष्मि-द्विषे द्विः द्विष्टः-द्विपाते द्विष्टः-द्विषाथे द्विष्वः-द्विष्वहे ब. द्विन्ति-द्विषते द्विष्ट-द्विो द्विष्मः-द्विष्महे लिट् लुट् लट्
लोट प्र. ए. दिद्वेष्ट द्वेष्टा द्वयति द्वेष्टु-द्विष्टात अद्वेट
दिद्विषे द्वेष्टासे द्वेक्षते द्विष्टां अदृष्ट आशोर्लिंड, लुङ,
सङ प्र. ए. द्विषात अद्वित्तत अद्वेत्यत् अवशिष्टान्यह्मानि
. द्विषीष्ट अद्वितत अद्वेत्यत
दुह-प्रपूरणे
लट्
ए. दोग्धि-दुग्धे- धोति धुने । द्वि.. दुग्धः-दुहाते- दुग्धः-दुहाथे । बः दुहन्ति-दुहते- दुग्ध-दुग्ध्ने
दोलि-दुहे दुहः-दुहहे दुह्मा-दुह्महे