________________
३७.
ܪ ܣ ܪ ܂
तिङन्तार्णवतरणि:-ठकाराक्षात्मनेपदानि ।
लिद
डुढौकिये डुठौकाते डुढाकाथे डुढौकिवहे डुठोकिर डुढौकिये
डुढौकिमहे
डुढौके
bnm.
म.
܀ ܩ ܪ
टोकिता ठौकितारी ढौकितारः
टोकितासे ठौकितासाथे ठौकिताध्ये
ठौकिताहे ठोकित्तास्वहे ढाकितास्महे
܀ ܀
ढौकिष्यते ढौकियेते टोकिष्यन्ते
• ठोकिष्यसे ठौकिष्येते ठोकिष्यध्ये
ठोकिष्ये ठोकिष्यावहे ठोकिष्यामहे
लोद
म. ठौकस्व
܀
ठोकतां ठौकेतां ठौकन्तां
ढोकथां
ठोकै होकावहै ठौकामहै
ढोकध्वं
ल6.
܀
अठौकत अठाकेतां अठोकंत
अठोकथाः अठाकेथां अठोकध्वं विधिलिङ्ग
अठौके अठोकारि अठौकाहि
ܪ ܣܼܲ
ठोकयातां
ढोकथाः ठौकेयाथां ठौकेध्वं माशोर्लिङ
ठोकेय
कोहि ठोकेहि
ठोकिवीष्ट
हौकिपीष्ठा
ठोकिषीय