SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३०८ तिङन्तार्णवतरणिः-उकारावात्मनेपदानि । प्राशीलिङ, ठोकिप्रीयास्तां ढाकिषीयास्यां ढौकिपीवहि दौकिपीरन टोकिषीळ ठोक्रिषीमहि 1. अठोकिष्ट अठोकिषातां अढौकिषत अढौकिष्ठाः अठोकिषायां अठोकिळ अढाकिषि अढौकियहि अढौकिहि आळा अकिष्यत . अढौकिष्यथाः. अठोकिष्ये द्विः भौकिष्येतां अढौकिष्ये थां अठोकिष्यावहि ब. अठोकिष्यन्त अौकियेध्वं अठोकिष्णामहि अस्मारिणच्- लट् लुङ, सन् लट् प्र. ए. ठोकर्यात-ढोकयते अडुढीकत डुठौकिपते . . यङ लक प्र. ए. ठोठाव्यते । ढोढी काति-डोठोक्तिडील-विहायसागती- लट् लिद लुद . प्र. ए. व्यते ठिठो. होयता यिष्यते विधिलिङ प्राशीलिंद प्र. ए. कृयितां अत्यत येत . यिषीष्ट यह लोट ला प्र. ए. अयिष्ट अयिष्यत अथ एकारादिपरस्मैपदानि । पद-अव्यक्तेशने-अप ह. नति नदसि द्विः नदतः नदथः ब. नन्ति नहामः . . म.. . नदामि - नदावः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy