________________
११०
सन्
यह
तिङन्तार्णवतर्राण:-दकादिपरस्मैपदानि । दाण-दाने- लद हेतुमगिणच्
यह प्र. ए. यति दापर्यात-दापयते दिवासति देदीयते
यड लुक्- देदेति-दादातिद्व-हर्चने- लट् हेतुर्मागणच् सन् ____प्र. ए. दुर्रात द्वारयति-द्वारयते- दिद्वषति द्वाद्वर्यते
__यङ् लुक्- दर्दुरीति-दरिर्ति-दरीर्ति-दरीदुरीतिदु-द्रगती लट्
हेतुमगिणच् प्र. ए. दति-द्रति दावति-दावयते-द्रावति-द्रावयते
सन् प्र• ए• दुदूपति-दुद्रर्षात दोदूयते-दोद्यते यङ लक
णिच लुङ प्र. ए. दोदवीति-दोदोति अदिद्रवत-अद्रवत दृशिर्-प्रेक्षणे
लद
यङ
ए.
पश्यति पश्यतः पन्ति
पश्यसि पश्यथः पश्यथ लिट्
पश्यामि पश्यावः पश्यामः
ददर्श ददृशतुः
बदष्ठ-दर्शिथ ददृशः
ददर्श ददृशिव दशिम
ददृश
लट्
म.
द्रष्टा द्रधारी द्रष्टारः
।
द्रष्टासि द्रष्टास्थः द्रष्टास्थ
द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः
लद
द्विः
द्रात द्रस्यतः द्रयन्ति
द्रयास द्रत्यथः
द्रयामि द्रत्यावः द्रयामः ..